A 157-12 Tārābhedaprakaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 157/12
Title: Tārābhedaprakaraṇa
Dimensions: 30 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. A 157-12 Inventory No. 76723

Title Tārābhedaprakaraṇa

Subject Śaivatantra

Language Sanskrit

Reference SSP, p. 54b, no. 1971

Manuscript Details

Script Newari

Material paper

State incomplete and missing fols. 3r–3v

Size 30.0 x 10.0 cm

Folios 8

Lines per Folio 8

Foliation figures in top right-hand corner of the verso

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

atha tārābhedāḥ ||

brahmasaṃhitāyāṃ ||

vidyā (!) bahuvidhā (!) vakṣye śṛṇuṣvekamanā mune |

parvvataṃ ujjaṭe (!) vāpi nirjjane vā catuḥpathe (!) |

jalāvartte daṃṣṭribhaye rājādibhayam āgate |

naga(2)re haṭtake vāpi mahāvṛkṣataleṣu ca |

japed bahuvidhān etān bhayam āśu vināśayet  | (fol. 1r1–2)

End

vipine vija(7)ne 'raṇye rambhāmaṇḍapamaṇḍite |

vidhāya vedikāṃ tatra niṣaṇṇaḥ sasmitaḥ sukhaṃ |

campakāśokapunnāgakadalīmaṇḍite vane |

dolārūḍhāṃ prasannāsyāṃ ceṭībhiḥ preṣitāṃ śubhāṃ (8) |

iti dhyāyan japen mantraṃ ravilakṣaṃ samāhitaḥ |

japānte vitared devyai parivārayuje baliṃ ||

amunā vidhinā devi labhate svasamīhitaṃ || || atha tāriṇīkalpaḥ- || (fol. 9v6–8)

Colophon

Microfilm Details

Reel No. A 157/12

Date of Filming 12-10-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-03-2007

Bibliography